Ayyappa Manthram
Download Ayyappa Mantram
Ayyapaa Gayatri Mantra
Om Bootha Nathaya Vidhmahe
Bava Nandhanaya Dheemahe
Tanno Sastha Prachodayaath !
Prayers on Sri Dharma Sastha - Sri Ayyappa
Loka Veeram Mahaa Poojyam Sarva Rakshakaam Vibhum
Paarvathee Hr.uthayaanandham Saasthaaram Pranamaam Yaham
VipraPoojyam Visva vanthyam Vishnu Sambho Priyam Sutham
Kshipra prasaadha Niradham Saasthaaram Pranamaam Yaham
Maththamaadhanga gamanam kaarunyaamr.utha Pooritham
Sarva Vignaharam Dhe'vam Saasthaaram Pranamaam Yaham
Asmath kulesvaram dhevam Asmath Chathru Vinasanam
Asmath Ishta pradhaadharam Saasthaaram Pranamaam
Paandyesa Vamsa thilakam ke'rale' Ke'li Vigraham
Aartha Dhraana Param Dhe'vam Saasthaaram Pranamaam Yaham
Thr.yambaga Puraadheesam Ghanaadheepa Samanvidham
Gajaarooda maham Vandhe' Saasthaaram Pranamaam Yaham
Siva Veerya Samuthbootham Srinivaasa Thanoothbhavam
Sikivaahaanujam Vandhe' Saasthaaram Pranamaam Yaham
Yasya Dhanvandhareer Maathaa Pithaa Dhe'vo Mahe'svarah:
Tham Saasthara maham Vandhe' Mahaa Rogha Nivaaranam
Boothanaadha Sadhaanandha Sarvabootha dhayaabara
0Raksha Raksha Mahaabaaho Saasthre' Thupyam Namonamah:
Aasyaama Komala Visaaladhanum Vichithram -
Varsovasaana Marunothpala Vaamahastham
Uththungarathna Makudam Kudilaagra ke'sam -
Saasthaaram Ishtavaradham Saranam Prabathye'
Ayyappa Ashtottaranamavali
Om Mahasasre namaha
Om Mahadevaya namaha
Om Mahadeva sutaya namaha
Om Avyaya namaha
Om Lokakarte namaha
Om Lokabharte namaha
Om Paraatparaya namaha
Om Triloka rakshakaya namaha
Om Dhanwine namaha
Om Tapaswine namaha
Om Bhootasaivikaya namaha
Om Mantravedine namaha
Om Marutaya namaha
Om Jagadeeswaraya namaha
Om Lokadakshya namaha
Om Agraganye namaha
Om Srimatai namaha
Om Aprameya parakramaya namaha
Om Simharoodaya namaha
Om Gajaroodaya namaha
Om Hayaaroodaya namaha
Om Maheswaraya namaha
Om Nanasastradharaya namaha
Om Anrgharaya namaha
Om Nanavidyavisaradaya namaha
Om Nanaroopa dharaya namaha
Om Veera namaha
Om Nanaprani nishevakaya namaha
Om Bhhotesaya namaha
Om Bhootidaya namaha
Om Brutya namaha
Om Bhujangabharanojwalaya namaha
Om Ikshudhanwine namaha
Om Pushabhanaya namaha
Om Maharoopaya namaha
Om Mahaprabhuvaye namaha
Om Maayadevi sutaya namaha
Om Manyaya namaha
Om Mahaneetaya namaha
Om Mahagunaya namaha
Om Mahasaivaya namaha
Om Maharudraya namaha
Om Vishnavaya namaha
Om Vishnupoojakaya namaha
Om Vigneswasi namaha
Om Veerabhadresaya namaha
Om Veerabhadrasaya namaha
Om Bhairavaya namaha
Om Shanmukhadruvaya namaha
Om Meerusrunga samaseenaya namaha
Om Munisangha nishevitaya namaha
Om Devaya namaha
Om Bhadraya namaha
Om Jagannadhaya namaha
Om Gananadaya namaha
Om Ganeswaraya namaha
Om Mahayogine namaha
Om Mahamayane namaha
Om Mahastiraya namaha
Om Devasastre namaha
Om Bhootasastre namaha
Om Bheemashaya parakramaya namaha
Om Nagaharaya namaha
Om Nagakesaya namaha
Om Vyomakesaya namaha
Om Sanatayana namaha
Om Sugunaya namaha
Om Nirgunaya namaha
Om Nityaya namaha
Om Nityatruptaya namaha
Om Nirastrayaya namaha
Om Lokasrayaya namaha
Om Ganadheesaya namaha
Om Chatustrusti kalamayaya namaha
Om Rugyajussamadharvana namaha
Om Roopanai namaha
Om Mallikasura Banjakaya namaha
Om Trimoortaye namaha
Om Daityamadhanaya namaha
Om Prakrukataye namaha
Om Purushottamaya namaha
Om Kalagyanine namaha
Om Kamadaya namaha
Om Kamaleshanaya namaha
Om Kamaleshanaya namaha
Om Kalpavruskya namaha
Om Mahavrushkaya namaha
Om Vidyavrukshaya namaha
Om Vibhootidaya namaha
Om Samsaratapa vitchhetrye namaha
Om Pasuloka bayamkaraya namaha
Om Rohahantre namaha
Om Pranadatre namaha
Om Paragava vibhujanaya namaha
Om Sarvasastradhatatwagyanaya namaha
Om Neetimate namaha
Om Papabhanjanaha namaha
Om Pushalaoornasamyuktaya namaha
Om Parmatmane namaha
Om Satangaye namaha
Om Anantadityasamkasaya namaha
Om Subramanyanyujaya namaha
Om Bhaline namaha
Om Bhaktanu kampine namaha
Om Devasaya namaha
Om Bhaghavate namaha
Om Bhaktavastalaya namaha
Sastha Pancharatnam – Manthram
[The five Gems on Shaastha]
Sastha is the son born to Lord Vishnu when he tookthe form of a woman called Mohini and Lord Shiva. He is believed to have two wives Poorna and Pushkala and a son called Sathyaka. Ayyappa is his incarnation and was brought up by a king belonging to the Pandya dynasty and ruling over a small principality of Kerala called Pandalam.
Loka veeram, maha poojyam sarva rakshakaram vibhum,
Parvathi hrudayanandam Saasthaaram pranamamyaham. 1
I salute that Shaastha,
Who is a the best warrior,
Who is greatly adored,
Who protects everybody,
And who gives happiness to Parvathy’s heart.
Viprapoojyam viswa vandhyam, Vishnu shambho priyam sutham,
Kshipra prasada niratham Saasthaaram pranamamyaham. 2
I salute that Shaastha,
Who is worshipped by Vedic scholars,
Who is saluted by the entire world,
Who is the darling son of Vishnu and Shiva,
And who is pleased easily.
Matha mathanga gamanam, karunyamrutha pooritham,
Sarva vigna haram devam, Saasthaaram pranamamyaham. 3
I salute that Shaastha,
Who walks like an elephant in fury,
Who is full of the nectar of mercy,
And who removes all obstacles on the way.
Asmath kuleshwaram devam, asmath shathru vinasanam,
Asmath ishta pradhatharam, Saasthaaram pranamamyaham. 4
I salute that Shaastha,
Who is the god of my clan,
Who destroys my enemies,
And who satisfies all my wishes.
Pandyesha vamsa thilakam, kerale keli vigraham,
Aartha thranaparam devam, Saasthaaram pranamamyaham. 5
I salute that Shaastha,
Who is the greatest in the pandya dynasty,
Who took a playful form in Kerala,
And who protects the distressed.
Om Bootha Nathaya Vidhmahe
Bava Nandhanaya Dheemahe
Tanno Sastha Prachodayaath !
Prayers on Sri Dharma Sastha - Sri Ayyappa
Loka Veeram Mahaa Poojyam Sarva Rakshakaam Vibhum
Paarvathee Hr.uthayaanandham Saasthaaram Pranamaam Yaham
VipraPoojyam Visva vanthyam Vishnu Sambho Priyam Sutham
Kshipra prasaadha Niradham Saasthaaram Pranamaam Yaham
Maththamaadhanga gamanam kaarunyaamr.utha Pooritham
Sarva Vignaharam Dhe'vam Saasthaaram Pranamaam Yaham
Asmath kulesvaram dhevam Asmath Chathru Vinasanam
Asmath Ishta pradhaadharam Saasthaaram Pranamaam
Paandyesa Vamsa thilakam ke'rale' Ke'li Vigraham
Aartha Dhraana Param Dhe'vam Saasthaaram Pranamaam Yaham
Thr.yambaga Puraadheesam Ghanaadheepa Samanvidham
Gajaarooda maham Vandhe' Saasthaaram Pranamaam Yaham
Siva Veerya Samuthbootham Srinivaasa Thanoothbhavam
Sikivaahaanujam Vandhe' Saasthaaram Pranamaam Yaham
Yasya Dhanvandhareer Maathaa Pithaa Dhe'vo Mahe'svarah:
Tham Saasthara maham Vandhe' Mahaa Rogha Nivaaranam
Boothanaadha Sadhaanandha Sarvabootha dhayaabara
0Raksha Raksha Mahaabaaho Saasthre' Thupyam Namonamah:
Aasyaama Komala Visaaladhanum Vichithram -
Varsovasaana Marunothpala Vaamahastham
Uththungarathna Makudam Kudilaagra ke'sam -
Saasthaaram Ishtavaradham Saranam Prabathye'
Ayyappa Ashtottaranamavali
Om Mahasasre namaha
Om Mahadevaya namaha
Om Mahadeva sutaya namaha
Om Avyaya namaha
Om Lokakarte namaha
Om Lokabharte namaha
Om Paraatparaya namaha
Om Triloka rakshakaya namaha
Om Dhanwine namaha
Om Tapaswine namaha
Om Bhootasaivikaya namaha
Om Mantravedine namaha
Om Marutaya namaha
Om Jagadeeswaraya namaha
Om Lokadakshya namaha
Om Agraganye namaha
Om Srimatai namaha
Om Aprameya parakramaya namaha
Om Simharoodaya namaha
Om Gajaroodaya namaha
Om Hayaaroodaya namaha
Om Maheswaraya namaha
Om Nanasastradharaya namaha
Om Anrgharaya namaha
Om Nanavidyavisaradaya namaha
Om Nanaroopa dharaya namaha
Om Veera namaha
Om Nanaprani nishevakaya namaha
Om Bhhotesaya namaha
Om Bhootidaya namaha
Om Brutya namaha
Om Bhujangabharanojwalaya namaha
Om Ikshudhanwine namaha
Om Pushabhanaya namaha
Om Maharoopaya namaha
Om Mahaprabhuvaye namaha
Om Maayadevi sutaya namaha
Om Manyaya namaha
Om Mahaneetaya namaha
Om Mahagunaya namaha
Om Mahasaivaya namaha
Om Maharudraya namaha
Om Vishnavaya namaha
Om Vishnupoojakaya namaha
Om Vigneswasi namaha
Om Veerabhadresaya namaha
Om Veerabhadrasaya namaha
Om Bhairavaya namaha
Om Shanmukhadruvaya namaha
Om Meerusrunga samaseenaya namaha
Om Munisangha nishevitaya namaha
Om Devaya namaha
Om Bhadraya namaha
Om Jagannadhaya namaha
Om Gananadaya namaha
Om Ganeswaraya namaha
Om Mahayogine namaha
Om Mahamayane namaha
Om Mahastiraya namaha
Om Devasastre namaha
Om Bhootasastre namaha
Om Bheemashaya parakramaya namaha
Om Nagaharaya namaha
Om Nagakesaya namaha
Om Vyomakesaya namaha
Om Sanatayana namaha
Om Sugunaya namaha
Om Nirgunaya namaha
Om Nityaya namaha
Om Nityatruptaya namaha
Om Nirastrayaya namaha
Om Lokasrayaya namaha
Om Ganadheesaya namaha
Om Chatustrusti kalamayaya namaha
Om Rugyajussamadharvana namaha
Om Roopanai namaha
Om Mallikasura Banjakaya namaha
Om Trimoortaye namaha
Om Daityamadhanaya namaha
Om Prakrukataye namaha
Om Purushottamaya namaha
Om Kalagyanine namaha
Om Kamadaya namaha
Om Kamaleshanaya namaha
Om Kamaleshanaya namaha
Om Kalpavruskya namaha
Om Mahavrushkaya namaha
Om Vidyavrukshaya namaha
Om Vibhootidaya namaha
Om Samsaratapa vitchhetrye namaha
Om Pasuloka bayamkaraya namaha
Om Rohahantre namaha
Om Pranadatre namaha
Om Paragava vibhujanaya namaha
Om Sarvasastradhatatwagyanaya namaha
Om Neetimate namaha
Om Papabhanjanaha namaha
Om Pushalaoornasamyuktaya namaha
Om Parmatmane namaha
Om Satangaye namaha
Om Anantadityasamkasaya namaha
Om Subramanyanyujaya namaha
Om Bhaline namaha
Om Bhaktanu kampine namaha
Om Devasaya namaha
Om Bhaghavate namaha
Om Bhaktavastalaya namaha
Sastha Pancharatnam – Manthram
[The five Gems on Shaastha]
Sastha is the son born to Lord Vishnu when he tookthe form of a woman called Mohini and Lord Shiva. He is believed to have two wives Poorna and Pushkala and a son called Sathyaka. Ayyappa is his incarnation and was brought up by a king belonging to the Pandya dynasty and ruling over a small principality of Kerala called Pandalam.
Loka veeram, maha poojyam sarva rakshakaram vibhum,
Parvathi hrudayanandam Saasthaaram pranamamyaham. 1
I salute that Shaastha,
Who is a the best warrior,
Who is greatly adored,
Who protects everybody,
And who gives happiness to Parvathy’s heart.
Viprapoojyam viswa vandhyam, Vishnu shambho priyam sutham,
Kshipra prasada niratham Saasthaaram pranamamyaham. 2
I salute that Shaastha,
Who is worshipped by Vedic scholars,
Who is saluted by the entire world,
Who is the darling son of Vishnu and Shiva,
And who is pleased easily.
Matha mathanga gamanam, karunyamrutha pooritham,
Sarva vigna haram devam, Saasthaaram pranamamyaham. 3
I salute that Shaastha,
Who walks like an elephant in fury,
Who is full of the nectar of mercy,
And who removes all obstacles on the way.
Asmath kuleshwaram devam, asmath shathru vinasanam,
Asmath ishta pradhatharam, Saasthaaram pranamamyaham. 4
I salute that Shaastha,
Who is the god of my clan,
Who destroys my enemies,
And who satisfies all my wishes.
Pandyesha vamsa thilakam, kerale keli vigraham,
Aartha thranaparam devam, Saasthaaram pranamamyaham. 5
I salute that Shaastha,
Who is the greatest in the pandya dynasty,
Who took a playful form in Kerala,
And who protects the distressed.